अक्षोट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोटः पुं, (अक्ष्णोति । अक्षू व्याप्तौ संघाते च । बाहुलकादोटः ॥ अक्षस्येव उटाः पर्णानि अस्य इति वा ।) अक्षोडवृक्षः । स च पर्व्वतजपीलु- वृक्षः । इत्यमरटीकायां भरतः ॥ आख्रोट् इति हिन्दीभाषा । इति राजनिर्घण्टः ॥ “पीलः शैलभवोऽक्षोटः कर्परालश्च कीर्त्तितः । अक्षोटकोऽपि वातादसदृशः कफपित्तकृत्” ॥ इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोट पुं।

पर्वतपीलुः

समानार्थक:अक्षोट,कन्दराल

2।4।29।1।1

अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः। पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोट¦ पु॰ अक्ष--ओट् अक्षस्यविभीतकस्येव उटानि पर्ण्णान्यस्यवा। पर्व्वतीयपीलुभेदे (आस्वरोट) स्वार्थे कन् तत्रैव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोट¦ m. (-टः)
1. A tree, (described as a pilu, growing in the hills.) See पीलुः
2. A walnut.
3. A tree bearing an oily nut, (Aleurites triloba) Also written आक्षोट, E. अक्ष to pervade, and ओट aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोटः [akṣōṭḥ], [अक्ष्- ओट; अक्षस्य बिभीतकस्येव उटानि पर्णान्यस्य वा Tv.]

N. of a tree पर्वतीयपीलु (Mar. डोंगरी अक्रोड).

A walnut; a tree bearing an oily nut. also अक्षोटक; ...आम्रैरक्षोटकैस्तदा Parṇāl.4.61.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोट m. a walnut (Pistacio nut?) Ragh.

अक्षोट m. the tree पीलु

अक्षोट m. the tree Aleurites Triloba. Also spelt अक्षोड( Sus3r. ) , अक्षोडक, आक्षोट, आक्षोडक, आखोट.

"https://sa.wiktionary.org/w/index.php?title=अक्षोट&oldid=483951" इत्यस्माद् प्रतिप्राप्तम्