अक्षोडक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोडकः पुं, (अक्षोड एव इति स्वार्थे कन् ।) पर्व्व- तोत्पन्नपीलुवृक्षः । इति रत्नमाला ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोडक¦ m. (-कः) See अक्षोड, E. अक्षोड and कन् aff.

"https://sa.wiktionary.org/w/index.php?title=अक्षोडक&oldid=483953" इत्यस्माद् प्रतिप्राप्तम्