अक्षोभ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोभ्य¦ त्रि॰ क्षोभ्यते विचाल्यते क्षुभ--णिच् कर्म्मणि यत् न॰त॰। भ्रमयितुमशक्ये
“इक्ष्वाकुबलमक्षोभ्यमिति” पुरा॰। तन्त्रोक्ते द्वितीयविद्यामन्त्रीपासके तद्देवतायाः शिरसिनागरूपेण स्थिते ऋषिभेदे पु॰।
“अक्षोभ्योऽस्याऋषिःप्रोक्त, इति तन्त्रम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोभ्य [akṣōbhya], a. [क्षोभ्यते विचाल्यते; क्षुभ्-णिच् कर्मणि यत्. न. त.] Immovable, imperturbable; अक्षोभ्यः स नवोप्यासीत् R.17. 44. was unassailable

भ्यः A particular sage (तन्त्रोक्तो द्वितीयविद्योपासकः तद्देवतायाः शिरसि नागरूपेण स्थितः ऋषिभेदः; अक्षोभ्योस्या ऋषिः प्रोक्तः -Tv.).

N. of a Buddha.

An immense number, said by Buddhists to be 1 विवर.-Comp. -कवचम् [अक्षोभाय हितं अक्षोभ्यम्] a sort of कवच or armour referred to in Tantras.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोभ्य/ अ-क्षोभ्य mfn. immovable , imperturbable

अक्षोभ्य/ अ-क्षोभ्य m. N. of a बुद्धof an author , an immense number , said by Buddhists to be 100 vivaras.

"https://sa.wiktionary.org/w/index.php?title=अक्षोभ्य&oldid=483956" इत्यस्माद् प्रतिप्राप्तम्