अक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष् [akṣ], 1. 5. P. [अक्षति, अक्ष्णोति, आनक्ष, अक्षिष्यति-अक्ष्यति, आक्षीत्, अक्षितुम्-अष्टुम् अक्षित्वा-अष्ट्वा, अष्ट]

To reach.

To pass through, pervade, penetrate (mostly Ved. in these senses); मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः । Rv. 1.22.11.

To accumulate, increase. -Caus. To cause to pervade.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष् (perhaps a kind of old Desid. of 1. अश्) cl.1.5. अक्षति, अक्ष्णोति( Pa1n2. 3-1 , 75 ; fut. अक्षिष्यतिor अक्ष्यतिL. ; aor. आक्षीत्, 3. du. आक्षिष्टाम्or आष्टाम्L. ; perf. आनक्ष[ Pa1n2. 7-4 , 60 Comm. ] , but A1. p. [with the Vedic weak stem आक्ष्See. perf. आश्-उः3. pl. etc. fr. 1. अश्] आक्षाण) , ; to reach RV. x , 22 , 11 ; to pass through , penetrate , pervade , embrace L. ; to accumulate (to form the cube?) L. : Caus. अक्षयति, आचिक्षत्, to cause to pervade L. : Desid. अचिक्षि, षतिor अचिक्षतिL.

"https://sa.wiktionary.org/w/index.php?title=अक्ष्&oldid=194204" इत्यस्माद् प्रतिप्राप्तम्