अक्ष्णयावन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष्णयावन् [akṣṇayāvan], a. Going through, penetrating.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष्णयावन्/ अक्ष्ण--यावन् mfn. going across RV. viii , 7 , 35.

"https://sa.wiktionary.org/w/index.php?title=अक्ष्णयावन्&oldid=194211" इत्यस्माद् प्रतिप्राप्तम्