अक्ष्णयास्तोमीया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष्णयास्तोमीया/ अक्ष्णया--स्तोमीया f. N. of an इष्टकाTS. S3Br.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष्णयास्तोमीया स्त्री
(बहु.) एक विशिष्ट ईंट का नाम (पाठ्य- भिन्न क्रम में उच्चारित स्तोमों के साथ अगिन्वेदि के चतुर्थ स्तर = तह में सङ्गृहीत) तै.सं.5.3.3.1; श.ब्रा. 8.4.4.3; बौ.श्रौ.सू. 1०.41-43; मा.श्रौ.सू. 6.2.1.23 (गेल्डर ः स्तोम- इष्टका, आड़े तौर पर रखी हुई, 2 प्रथम-चक्र के लिए विधियाँ; 1,3,2,7,11, प्रयुक्त होती हैं)।

"https://sa.wiktionary.org/w/index.php?title=अक्ष्णयास्तोमीया&oldid=475246" इत्यस्माद् प्रतिप्राप्तम्