अखण्डित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्डित¦ त्रि॰ खडि--क्त न॰ त॰। सम्पूर्णे,
“खण्डितभिन्ने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्डित¦ mfn. (-तः-ता-तं)
1. Unbroken, undivided.
2. Undisturbed, uninterrupted, continuous.
3. Unrefuted. E. अ neg. खण्डित divided.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्डित [akhaṇḍita], a. [न. त.]

Unbroken, undivided.

Uninterrupted, perpetual, undisturbed, continuous; ˚ता मे वाणिज्या Mu.1; अखण्डितं प्रेम लभस्व पत्युः Ku.7.28 everlasting, unbroken.

Unimpaired; unrefuted &c.; भट्टिन्या अखण्डितात् प्रणयात् M.3. never disappoinied; शतमखं तमखण्डितपौरुषम् R.9.13 whose prowess knows no repulse or defeat. -Comp. -उत्सव a. always festive. -ऋतुः [अखण्डितः ऋतुः तत्संपत् पुष्पादिप्रसवरूपा यत्र] time or season which yields its usual produce of flowers &c. (a.) fruitful, bearing fruit in due season.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्डित/ अ-खण्डित mfn. unbroken , undivided , unimpaired

अखण्डित/ अ-खण्डित mfn. unrefuted.

"https://sa.wiktionary.org/w/index.php?title=अखण्डित&oldid=194223" इत्यस्माद् प्रतिप्राप्तम्