अखण्डितर्त्तु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्डितर्त्तुः, त्रि, (न खण्डितः ऋतुरस्य इति । बहुब्रोहिः ।) सफलवृक्षादिः । इति शब्द- चन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्डितर्त्तु¦ पु॰ अखण्डितः ऋतुः तत्सम्पत् पुष्पादि-प्रसवरूपा यत्र पुष्पादि--सर्वसम्पद्युक्ते ऋतुकाले।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्डितर्त्तु¦ mfn. (-र्त्तुः-र्त्तुः-र्त्तु) Fruitful, bearing fruit in due season. E. अ neg. खण्डित broken, and ऋतु season.

"https://sa.wiktionary.org/w/index.php?title=अखण्डितर्त्तु&oldid=194225" इत्यस्माद् प्रतिप्राप्तम्