अखर्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखर्व [akharva], a. [न. त.] Not dwarfish, short or stunted; not small; great; अखर्वेण गर्वेण विराजमानः Dk.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखर्व/ अ-खर्व mfn. not shortened or mutilated RV. vii , 32 , 13

अखर्व/ अ-खर्व mfn. not small , important

अखर्व/ अ-खर्व mfn. also अ-खर्वन्Hcat.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखर्व वि.
जो छिछला नहीं है ‘पिबेत अखर्वेण वा पात्रेण’, तै.सं. 2.5.1.7, सायण-अपक्व (पात्र); कीथः-पूर्ण।

"https://sa.wiktionary.org/w/index.php?title=अखर्व&oldid=475250" इत्यस्माद् प्रतिप्राप्तम्