अखलतिम्भावुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखलतिम्भावुक वि.
(नञ् + खलति + मुम् + खुकञ्) गंजे होने की प्रवृत्ति न रखने वाला तै.ब्रा. 3.2.8.8। अक्षि अखलतिम्भावुक 10

"https://sa.wiktionary.org/w/index.php?title=अखलतिम्भावुक&oldid=475251" इत्यस्माद् प्रतिप्राप्तम्