अखाद्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखाद्यम्, त्रि, (न खाद्यं । अप्रशस्तं विरुद्धं वा खाद्यम् ।) खाद्यानर्हं । अभक्ष्यं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखाद्य¦ त्रि॰ खाख--अर्हार्थे ण्यत् न॰ त॰। भोजनानर्हेगोमांसादौ, भक्ष्यभिन्ने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखाद्य¦ mfn. (-द्यः-द्या-द्यं) Improper to be eaten. E. अ neg. खाद्य to be eaten.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखाद्य [akhādya], a. [न. त.] Not edible.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखाद्य/ अ-खाद्य mfn. uneatable.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखाद्य वि.
(नञ् + खाद् + ण्यत्) जो खाने के लिए अच्छा न हो (जो खाने योग्य न हो) हिर.श्रौ.सू. 26.5.39 = आप.ध.सू. 1. (5) 17.17।

"https://sa.wiktionary.org/w/index.php?title=अखाद्य&oldid=483967" इत्यस्माद् प्रतिप्राप्तम्