अखिद्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखिद्र¦ त्रि॰ खिद--रक् न॰ त॰। खेदरहिते
“मरुतोयातेमखिद्रयामभिरिति” वेदः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखिद्र [akhidra], a. Ved. [खिद्-रक् न. त.] Unwearied; यातेमखिद्र- यामभिः Rv.1.38.11 unwearied in their course.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखिद्र/ अ-खिद्र mf( आ)n. not weak TS. etc.

"https://sa.wiktionary.org/w/index.php?title=अखिद्र&oldid=483968" इत्यस्माद् प्रतिप्राप्तम्