अखिलम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

समस्तम्

हिन्दी[सम्पाद्यताम्]

समस्त (समस्त्)

मलयाळम्[सम्पाद्यताम्]

അഖിലം (अखिलम्)

आङगलेयम्[सम्पाद्यताम्]

all

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखिलम्, त्रि, (न खिलम् अस्य । न + खिल ।) सर्व्वं । इत्यमरः ॥ (खिलमप्रहतं स्थानं । तत् न भवति इति अकृष्टस्थानं ।)

"https://sa.wiktionary.org/w/index.php?title=अखिलम्&oldid=109957" इत्यस्माद् प्रतिप्राप्तम्