अख्यात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अख्यातः, त्रि, (न ख्यातः विरुद्धार्थे वा नञ् ।) अख्यातिविशिष्टः । अप्रतिष्ठितः ॥ अप्रसिद्धः ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अख्यात¦ mfn. (-तः-ता-तं) Unknown, obscure, not famous or notorious. E. अ neg. ख्यात famed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अख्यात/ अ-ख्यात mfn. not famous , unknown.

"https://sa.wiktionary.org/w/index.php?title=अख्यात&oldid=483974" इत्यस्माद् प्रतिप्राप्तम्