अगण्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगण्यम्, त्रि, (न गण्यं । नञ् समासः ।) अगण- नीयं । अगणेयं । अगणितव्यं । यथा, -- “गुणैरगण्यैरतिशीलशालिभिरिति भारविः” ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगण्य¦ त्रि॰ गणयितुमशक्यम् गण--शक्यार्थे यत् न॰ त॰। गणयितुमशक्ये असंख्ये।
“गुणैरगण्यैरतिशीलशालिभि-रिति”। अर्हे यत् न॰ त॰। गणनानर्हे, अकिञ्चित्करे त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगण्य [agaṇya], a.

Countless, immense; ˚पण्यविस्तारितमणि Dk. 1.

Not deserving to be counted (अर्हे यत्); worthless, immaterial

"https://sa.wiktionary.org/w/index.php?title=अगण्य&oldid=483984" इत्यस्माद् प्रतिप्राप्तम्