अगद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगदः, पुं, (गदविरुद्धः । न गदः अस्मात इति वा ।) औषधं । इत्यमरः ॥ आयुर्वेदोक्ताष्टशा- खान्तर्गतशाखाभेदः । यथा, -- “औषधान्यगदो विद्या दैवी च विविधा स्थितिः” । तपसैव प्रसिध्यन्ति” । इति मनुः ।) नीरोगेत्रि । इति रमानाथः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगद पुं।

औषधम्

समानार्थक:भेषज,औषध,भैषज्य,अगद,जायु,पटु

2।6।50।2।4

अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया। भेषजौषधभैषज्यान्यगदो जायुरित्यपि॥

 : वेणुजन्यौषधिविशेषः, शुण्ठीपिप्पलिमरीचिकानां_समाहारः, हरीतक्यामलकविभीतक्यां_समाहारः

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगद¦ पु॰ नास्ति गदी रोगी यस्मात्

५ ब॰। औषधे

६ ब॰।
“औषधान्यगदोविद्या दैवी च विविधा स्थितिः। तपसैव प्रसिध्यन्तीति” पुराणम्। रोगशून्ये त्रि॰। गद--भाषणे अच्--न॰ त॰। अकथके त्रि॰।

अगद¦ नीरोगत्वे कण्ड्वा॰ पर॰। अगद्यति आगद्यीत्--आगदीत्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगद¦ m. (-दः) A medicament, a medicine, a drug. mfn. (-दः-दा-दं)
1. Well, healthy, free from disease.
2. Wholesome, salubrious. E. अ neg. and गद disease.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगद [agada], a. [नास्ति गदो रोगो यस्य]

Healthy, sound, free from disease, in good health नरो$गदः Ms.8.17.

(गद् भाषणे-अच्, न. त.) Not speaking or telling.

Free from judicial affliction. -दः [नास्ति गदो रोगो यस्मात्]

A medicine, a medicinal drug; इति चिन्ताविषघ्नो$यमगदः किं न पीयते H.Pr.29; विषघ्नैरगदैश्चास्य सर्वद्रव्याणि योजयेत् Ms.7. 218.

Health, freedom from disease; औषधान्यगदो विद्या देवी च विविधा स्थितिः । तपसैव प्रसिध्यन्ति तपस्तेषां हि साधनम् ॥ Ms. 11.237. (अगदः गदाभावः नैरुज्यमिति यावत् Kull.)

The science of antidotes; one of the 8 parts of medical science. -राजः good medicine; श्रेयस्तनोत्यगदराज इवोपयुक्तः Bhāg.1.47.59.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगद/ अ-गद mfn. free from disease healthy RV. etc.

अगद/ अ-गद mfn. free from affliction Mn.

अगद/ अ-गद m. freedom from disease Mn.

अगद/ अ-गद m. a medicine , drug , (especially) antidote Mn.

"https://sa.wiktionary.org/w/index.php?title=अगद&oldid=483989" इत्यस्माद् प्रतिप्राप्तम्