अगनैकरणशेष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगनैकरणशेष पु.
अगिन् में अथवा ब्राह्मण के हाथ में अर्पित की जाने वाली आहुति का शेषभाग, बृ.परा.स्मृ. 7.2०9।

"https://sa.wiktionary.org/w/index.php?title=अगनैकरणशेष&oldid=475274" इत्यस्माद् प्रतिप्राप्तम्