अगमनीया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगमनीया वि.
(न गमनीया, नञ + गम् + अनीयर् + टाप्) (वह स्त्री) जिसके पास सम्भोग के लिए न जाया जाय (मासिक-स्राव के कारण अथवा छठवें दिन शास्त्रीय निषेध के कारण, टीका.) आश्व.गृ.सू. 3.6.9।

"https://sa.wiktionary.org/w/index.php?title=अगमनीया&oldid=475287" इत्यस्माद् प्रतिप्राप्तम्