अगम्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगम्यम्, त्रि, (न गम्य इति । न + गम् + यत् ।) अगन्तव्यं । अगमनीयं । गमनायोग्यं । यथा, -- “अगम्या साभवत्तत्र यत्राभूत् स महारणः” । इति देवीमाहात्म्यं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगम्य¦ त्रि॰ न--गन्तुमर्हति गम--यत् न॰ त॰। गमनानर्हे
“अगम्या सा भवत्तत्र यत्राभूत् स महारण इति” चण्डी। अन्त्यजातिस्त्रियां स्त्री।
“अगम्यां च स्त्रियं गत्वेति”
“अगम्यागमनञ्चैव जातिभ्रंशकराणि षडिति” च स्मृतिःदुर्बोध्ये
“योगिनामप्यगम्योऽसाविति” पुराणम्। ”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगम्य¦ mfn. (-म्यः-म्या-म्यं)
1. Not to be visited or approached.
2. Difficult of acquirement, unattainable.
3. Unequalled, unsurpassable. E. अ neg. गम्य to be gone to.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगम्य [agamya], a. [न गन्तुमर्हति गम्-यत्; न. त.]

Not fit to be walked in or approached, unapproachable, inaccessible (lit. & fig); योगिनामप्यगम्यः &c.

Inconceivable, incomprehensible; मनसो$गम्य ईश्वरः God transcends mind (conception or thought); याः सम्पदस्ता मनसो$प्यगम्याः Śi.3.59. See under गम्य also. -Comp. -रूप a. of unsurpassed or inconceivable nature, form, &c. ˚रूपां पदवीं प्रपित्सुना Ki.1.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगम्य/ अ-गम्य mfn. unfit to be walked in , or to be approached

अगम्य/ अ-गम्य mfn. not to be approached (sexually)

अगम्य/ अ-गम्य mfn. inaccessible

अगम्य/ अ-गम्य mfn. unattainable

अगम्य/ अ-गम्य mfn. unintelligible

अगम्य/ अ-गम्य mfn. unsuitable.

"https://sa.wiktionary.org/w/index.php?title=अगम्य&oldid=483993" इत्यस्माद् प्रतिप्राप्तम्