अगर्भ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगर्भ वि.
(अरणि-वर्ग) जो (शमी का) भू्रण न हो, अर्थात् जो शमी पर उगने वाले अश्वत्थ का न बना हो का.श्रौ.सू. 4.7.2०-21।

"https://sa.wiktionary.org/w/index.php?title=अगर्भ&oldid=475289" इत्यस्माद् प्रतिप्राप्तम्