अगर्हित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगर्हितः, त्रि, (न गर्हितः । नञ्समासः) अनि- न्दितः । यथा, -- “ज्येष्ठः कुलं वर्द्धयति विनाशयति वा पुनः । ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिरगर्हितः” ॥ इति मानवे ९ अध्याये १०९ श्लोकः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगर्हित¦ त्रि॰ न॰ त॰। निन्दितभिन्ने शुद्धे,
“यत्किञ्चित्-स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितमिति” स्मृतिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगर्हित/ अ-गर्हित mfn. undespised , unreproached , blameless.

"https://sa.wiktionary.org/w/index.php?title=अगर्हित&oldid=484004" इत्यस्माद् प्रतिप्राप्तम्