अगर्हिता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगर्हिता वि.
(स्त्री.) (नञ् + गर्ह + क्त + टाप्) अनिन्द्य, निर्दोष (दोषरहित) अगिन्वे. गृ.सू. 1.6.1 (64.11)।

"https://sa.wiktionary.org/w/index.php?title=अगर्हिता&oldid=475290" इत्यस्माद् प्रतिप्राप्तम्