अगव्यूति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगव्यूति [agavyūti], a. Ved. Without good pasture grounds for cattle, barren (क्षेत्रम्) अगव्यूति क्षेत्रमागन्म देवाः Rv. �+6.47.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगव्यूति/ अ-गव्यूति mfn. without good pasturage for cattle , barren RV. vi , 47 , 20.

"https://sa.wiktionary.org/w/index.php?title=अगव्यूति&oldid=484005" इत्यस्माद् प्रतिप्राप्तम्