अगाध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगाधः, त्रि, (नास्ति गाधः स्थितिरत्र । नञो- ऽस्त्यर्थानामिति बहुब्रीहिः ।) अतिगभीरः । अतल- स्पर्शः । इत्यमरः ॥ (अतिगम्भीरः । दुर्बो- धाशयः ।)

अगाधम्, क्ली, छिद्रं । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगाध वि।

अतिनिम्नप्रदेशः

समानार्थक:अगाध,अतलस्पर्श

1।10।15।2।1

निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये। अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगाध¦ त्रि॰ गाध--प्रतिष्ठायाम् घञ्--न॰ ब॰। अतिगभीरे। छिद्रे न॰। गाधः निम्नसीमा स नास्ति यस्येति। नीचसीमारहिते
“सास्म्यगाधे भये मग्नेति” पुरा॰ दुर्बोधेच।
“अगाधस्यानघागुणा” इत्यमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगाध¦ n. (-धः) A hole, a chasm. mfn. (-धः-धा-धं) Very deep, bottom- less. E. अ neg. गाध fixed place.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगाध [agādha], a. [गाध्-प्रतिष्ठायां घञ्; न. ब.] Unfathomable, very deep, bottomless; अगाधसलिलात्समुद्रात् H.1.52; (fig.) profound, sound, very deep यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः Ak. unfathomable, incomprehensible, inscrutable, Not learned; अगाधाश्चाप्रतिष्ठाश्च गतिमन्तश्च नारद Mb.12. 286.7. Not established, well-known; अगाधजन्मामरणं च राजन् Mb.12.38.39. -धः-धम् a deep hole or chasm.-धः N. of one of the 5 fires at the स्वाहाकार [cf. Gr.agathos]. -Comp. -जलः [अगाधं जलं यत्र] a deep pool or pond, deep lake. -सत्त्व a. possessing profound inherent power. द्विजमुख्यतमः कविर्बभूव प्रथितः शूद्रक इत्यगाधसत्त्वः ॥ Mk.1.3, अगाधसत्त्वो मगधप्रतिष्ठः । R.6.21; so ˚ज्ञानम्, ˚बुद्धिः; great; as ˚भयम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगाध/ अ-गाध mf( आ)n. not shallow , deep , unfathomable

अगाध/ अ-गाध m. a hole , chasm L.

अगाध/ अ-गाध m. N. of one of the five fires at the स्वधाकारHariv.

"https://sa.wiktionary.org/w/index.php?title=अगाध&oldid=484018" इत्यस्माद् प्रतिप्राप्तम्