अगाधजल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगाधजलः, पुं, (अगाधं जलं यस्मिन् । बहु- ब्रीहिः ।) ह्रदः । इत्यमरः ॥ त्रि । अपरि- च्छेद्यजलविशिष्टः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगाधजल¦ पु॰ अगाधं जलमत्र। अतिगभीरजले ह्रदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगाधजल¦ m. (-लः) A lake. E. अगाध deep, जल water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगाधजल/ अ-गाध--जल mfn. having deep water

अगाधजल/ अ-गाध--जल n. deep water.

"https://sa.wiktionary.org/w/index.php?title=अगाधजल&oldid=484019" इत्यस्माद् प्रतिप्राप्तम्