अगारदाह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगारदाह पु.
(अगारस्य दाहः) घर का जलना, आश्व.श्रौ.सू. 3.13.4; मध्य = गृहमध्य का, बौ.गृ.सू् 3.6.1; आश्व.गृ.सू. 2.5.2 - स्तूप = गृह की मुख्य धरन आश्व.गृ.सू. 7.19.7; स्थूणा = घर की थून, आप.गृ.सू. 8.23.9; - रावकाश। एक = गृह का भाग (पक्ष), आश्वला.गृ.सू. 7.17.1।

"https://sa.wiktionary.org/w/index.php?title=अगारदाह&oldid=475297" इत्यस्माद् प्रतिप्राप्तम्