अगिन्कार्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगिन्कार्य न.
(अगन्ेः कार्यम्) अगिन्पूजा, विवाह-संस्कार के लिए नियत अगिन् के नियोजन के साथ अनुष्ठित कृत्य (या अगिन् से सम्बद्ध) वैखा.गृ.सू. 3.1.6; अगिन्वे. गृ.सू. 2.7.1.2 (दीक्षित उपनीत के कर्तव्य के रूप में नियत)।

"https://sa.wiktionary.org/w/index.php?title=अगिन्कार्य&oldid=475301" इत्यस्माद् प्रतिप्राप्तम्