अगिन्काले

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगिन्काले वि.
पु. (सप्तमी) अगिन् के स्थापन अथवा प्रज्वलन के समय (अर्थात् पहले), वारा.गृ.सू. 1.4.4।

"https://sa.wiktionary.org/w/index.php?title=अगिन्काले&oldid=475303" इत्यस्माद् प्रतिप्राप्तम्