अगिन्चतुरश्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगिन्चतुरश्रा वि.
(अगिन्वेदेरिव चत्वारो अश्राः यस्याः) चार कोनों वाला (चार कोनों से युक्त) अगिन्वेदि के (चार कोनों) की तरह (अर्थात् उसी दिशा में जिसमें वेदि) बौ.श्रौ.सू. 22.9.17ः8 (प्रसङ्गः स्वयमातृण्णा इष्टका = ईंट पर आहुति।

"https://sa.wiktionary.org/w/index.php?title=अगिन्चतुरश्रा&oldid=475309" इत्यस्माद् प्रतिप्राप्तम्