अगिर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगिरः, पुं, (अग + इर ।) अग्निः ॥ सूर्य्यः ॥ राक्षसः ॥ इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगिर¦ पु॰ न गीर्य्यते दुःखेन गॄ--बा॰ क न॰ त॰। स्वर्गे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगिर¦ m. (-रः)
1. The sun.
2. Fire.
3. A demon. E. अग to go, and इर aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगिरः [agirḥ], (नः ?) [न गीर्यते दुःखेन; गॄ. बा. ˚क. न. त. Tv.]

Heaven.

The sun or fire ?

A Rākṣasa. -Comp. -ओकस् a. [अगिरः स्वर्गः ओको वासस्थानं यस्य] dwelling in the heaven (as a god); जीराश्चिदगिरौकसः Rv.1.135.9; not to be stopped by threatening shouts (?)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगिर m. ( अग्) , the sun L. , fire L.

अगिर m. a राक्षसL.

"https://sa.wiktionary.org/w/index.php?title=अगिर&oldid=484024" इत्यस्माद् प्रतिप्राप्तम्