अगिरौकस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगिरौकस्¦ पु॰ अगिरः स्वर्ग ओकोवासस्थानं यस्य। देवे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगिरौकस्/ अ-गिरौ mfn. ( गिराinstr. of गिर्, and ओकस्) , not to be kept back by hymns , N. of the मरुत्s RV. i , 135 , 9

"https://sa.wiktionary.org/w/index.php?title=अगिरौकस्&oldid=484025" इत्यस्माद् प्रतिप्राप्तम्