अगु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगुः, पुं, (नास्ति गौः किरणो यस्य सः । बहु- ब्रीहिः ।) राहुग्रहः इति दीपिका ॥ किरण- रहिते त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगु¦ पु॰ न गौः किरणोऽस्य। राहुग्रहे सूर्य्यालोकाभावेतमसि। गोशून्ये त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगु [agu], a.. [नास्ति गौर्यस्य] Ved.

Destitute of cows or rays; poor. उक्थं चन शस्यमानमगोः Rv.8.2.14.

Wicked (?).

गुः N. of Rāhu.

Darkness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगु/ अ-गु mfn. (fr. go with अ) , destitute of cows , poor RV. viii , 2 , 14

अगु/ अ-गु m. " destitute of rays " , N. of राहुthe ascending node.

"https://sa.wiktionary.org/w/index.php?title=अगु&oldid=484026" इत्यस्माद् प्रतिप्राप्तम्