अगुण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगुण¦ पु॰ न॰ त॰। गुणविरोधिनि दोषे।
“तद्वः सर्वं प्रवक्ष्यामिप्रसवे च गुणागुणमिति” स्मृतिः न॰ ब॰। गुणरहिते त्रि॰
“भक्तिप्रीतिप्रणयसहितं मानदम्भाद्यपेतं चेतोऽस्माकं गुणवद-गुणं गोदुहां देहमेतत्” इत्युद्धवदूतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगुण¦ m. (-णः) A defect, a fault. mfn. (-णः-णा-णं)
1. Void of good qualities, bad.
2. Void of attributes. E. अ neg. गुण qualities.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगुण [aguṇa], a.

Destitute of attributes (referring to God).

Having no good qualities, worthless; अगुणो$ यमकोशः M.3, गुणयुक्तो दरिद्रो$पि नेश्वरैरगुणैः समः ॥ Mk.4. 22. -णः [न. त.] A fault, defect, demerit, vice; तद्वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् Ms.3.22; गुणागुणज्ञ knowing merit and demerit; लोभश्चेदगुणेन किम् Bh.2.55; अगुणेषु तस्य धियमस्तवतः Ki.6.21. vices; -णम्

Absolution (मोक्ष, कैवल्य); धर्मादयः किमगुणेन च काङ्क्षितेन Bhāg. 7.6.25.

Supreme Being (परब्रह्म). -Comp. _वादिन्a. fault-finding, censorious, not appreciating merits.-शील a. of a worthless character.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगुण/ अ-गुण mfn. destitute of qualities or attributes (said of the supreme Being See. निर्गुण)

अगुण/ अ-गुण mfn. destitute of good qualities

अगुण/ अ-गुण m. a fault.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगुण वि.
(न विद्यते गुणः यस्मिन्) गुणरहित [(स्विष्टकृत् पुरोनुवाक्या) बोलने की पुकार में], ‘अग्नये स्विष्टकृते अनुब्रूहि’ के स्थान पर ‘अगन्ये अनुब्रूहि’, का.श्रौ.सू. 6.7.23। अगुरु (न गुरुः) गुरु अथवा श्रेष्ठ से भिन्न, बौ.पि.मे. 2.2.3; वा.सं. 14.17; यह इङ्गित करता हुआ प्रतीत होता है कि अगुरु का अर्थ है ‘जो उच्च श्रेणी का व्यक्ति नहीं है’, अर्थात साधारण; तु. मधुपर्क का शेष अब्राह्मण को नहीं दिया जाता; ठीक उसी तरह द्रव अथवा आहुति का शेष (हविःशेष) सोम याग में, ला.श्रौ.सू. प. I. एवं II. अखाता अगुरु 11

"https://sa.wiktionary.org/w/index.php?title=अगुण&oldid=484027" इत्यस्माद् प्रतिप्राप्तम्