अगुप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगुप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Unhidden, unconcealed.
2. One who cannot keep a secret. E. अ neg. गुप्त concealed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगुप्त/ अ-गुप्त mfn. unhidden , unconcealed

अगुप्त/ अ-गुप्त mfn. unprotected

अगुप्त/ अ-गुप्त mfn. not keeping a secret.

"https://sa.wiktionary.org/w/index.php?title=अगुप्त&oldid=194333" इत्यस्माद् प्रतिप्राप्तम्