अगृहीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगृहीत वि.
न खींचा हुआ, न ग्रहण किया हुआ, स्थित न किया गया (एक सोमपान > प्याला, आहुति = हविष् (द्रव्य) इत्यादि) तै.सं. 6.4.2.1; 3.2.1.2; मै.सं. 4.5.1; आप.श्रौ.सू. 9.2०.1०; 14.26.1; हि.श्रौ.सू. 15.6.29; श.ब्रा. 3.9.2.8; 4.2.3.3; 4.2.3.5; 5.1.4.2; 11.1.4.1।

"https://sa.wiktionary.org/w/index.php?title=अगृहीत&oldid=475506" इत्यस्माद् प्रतिप्राप्तम्