अगोचर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगोचरः, त्रि, (न गोचरः । नञ् समासः ।) इन्द्रिय- जन्यप्रत्यक्षाविषयः ॥ अज्ञातः । यथा, -- “अगोचरहतं व्याढमृदितंमांसमुत्सृजेत्” । इति राजवल्लभः ॥ (वाचामगोचरचरित्रविचि- त्रिताय इति श्टङ्गारशतके ।)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगोचर¦ mfn. (-रः-रा-रं) Covert, unseen, unwitnessed. n. (-रं)
1. Absence, unconsciousness; not being witnessed or known.
2. Any act or event not the object of the senses.
3. The imperceptible, BRAHMA, or the invisible Supreme. E. अ neg. गोचर, object of sense.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगोचर [agōcara], a. Imperceptible by the senses, not obvious, See गोचर; वाचामगोचरां हर्षावस्थामस्पृशत् Dk.169, beyond the power of words, indescribable.

रम Anything beyond the cognizance of the senses.

Not being seen or observed, or known; कथं देवपादानामगोचरेणैवं क्रियते H.2; without the knowledge of; ˚तां गतान् Pt.2.

Brahma; अगोचरे वागिव चोपरेमे Ki.17.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगोचर/ अ-गोचर mfn. not within range , unattainable , inaccessible(See. द्रिष्ट्य्-अगोचर) , imperceptible by the senses

अगोचर/ अ-गोचर n. anything that is beyond the cognizance of the senses

अगोचर/ अ-गोचर n. ब्रह्म

अगोचर/ अ-गोचर n. the not being seen , absence

"https://sa.wiktionary.org/w/index.php?title=अगोचर&oldid=484034" इत्यस्माद् प्रतिप्राप्तम्