अगोत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगोत्र [agōtra], a. Without a cause; यत्तदद्रेश्यमग्राह्यमगोत्रम् Muṇḍ. 1.1.6.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगोत्र वि.
(न विद्यते गोत्रं यस्य सः) कुल के नाम से रहित, गोत्र से रहित, आश्व.गृ.सू. 3.3.1;7।

"https://sa.wiktionary.org/w/index.php?title=अगोत्र&oldid=484036" इत्यस्माद् प्रतिप्राप्तम्