अगौकस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगौकस्¦ पु॰ अगः पर्वत ओकः स्थानं यस्य। शरभे पशौपर्वतवासिनि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगौकस्¦ m. (-काः)
1. A bird.
2. A lion.
3. The Sarabha, a fabulous ani- mal with eight legs. E. अग a tree or mountain, ओकस् a house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगौकस्/ अगौ m. " mountain-dweller " , a lion

अगौकस्/ अगौ m. " tree-dweller " , a bird

अगौकस्/ अगौ m. the शरभSee.

अगौकस् See. 2. अ-ग.

"https://sa.wiktionary.org/w/index.php?title=अगौकस्&oldid=194354" इत्यस्माद् प्रतिप्राप्तम्