अग्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग् [ag], 1 P. (अङ्गति, आगीत्, अगिष्यति, अगितुम्)

To wind, curl, move tortuously, or in a zig-zag way.

To go (अङ्गति, आङ्गीत् &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग् cl.1 P. अगति, to move tortuously , wind L. : Caus. अगयतिL. ; See. अङ्ग्.

"https://sa.wiktionary.org/w/index.php?title=अग्&oldid=194355" इत्यस्माद् प्रतिप्राप्तम्