अग्धाद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्धाद्/ अग्धा mfn. (fr. अ+ ग्धp.p.p. fr घस्+ अद्) , eating food which is not yet eaten TS. , (Comm. = दग्धा-द्.)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्धाद् वि.
अभुक्त-भोजी (न खाये हुए को खाने वाला) तै.सं. 3.3.8.2; = बौ.श्रौ.सू. 1.126ः 18 = 1.127 ः 5 = 2.176 ः 2 (पशुबन्ध के अन्तिम भाग में उच्चरित मन्त्र में (स्थित) शब्द।

"https://sa.wiktionary.org/w/index.php?title=अग्धाद्&oldid=475511" इत्यस्माद् प्रतिप्राप्तम्