अग्निकारिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकारिका, स्त्री, (अग्नि + कारिका ।) अग्नि- कार्य्यं । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकारिका¦ स्त्री अग्निं करोति आषत्ते करणे कर्त्तृ-[Page0054-b+ 38] त्वोपचारात् कर्त्तरि ण्वुल्। अग्न्याधानसाधनेअग्नी-ध्रायामृचि। सा च अग्निं दूतं पुरोदधे, इत्याद्या यजु-र्वेदे एवमन्यवेदेऽप्यनुसन्धेया।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकारिका¦ f. (-का) Maintaining a sacrificial fire, &c. E. अग्नि fire, and कारिका making, from कृ to do.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकारिका/ अग्नि--कारिका f. ([ L. ])kindling or feeding the sacrificial fire with clarified butter etc.

अग्निकारिका/ अग्नि--कारिका f. the prayers said while doing so Katha1s.

अग्निकारिका/ अग्नि--कारिका f. cauterization.

"https://sa.wiktionary.org/w/index.php?title=अग्निकारिका&oldid=484047" इत्यस्माद् प्रतिप्राप्तम्