अग्निकुक्कुट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकुक्कुटः, पुं, (अग्नेः कुक्कुटैव ।) ज्वलदग्नि- तृणोल्का । ज्वलन्त नुडा इति ख्यातः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकुक्कुट¦ पु॰ अग्नेः कुक्कुटैव रक्तवर्णस्फुलिङ्गवत्त्वात्। ज्वलदग्निव्याप्ततृणपुञ्जे (नुडा) इति ख्याते।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकुक्कुट/ अग्नि--कुक्कुट m. a lighted wisp of straw , firebrand L.

"https://sa.wiktionary.org/w/index.php?title=अग्निकुक्कुट&oldid=484050" इत्यस्माद् प्रतिप्राप्तम्