अग्निकोण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकोणम्, क्ली, (अग्नेः अग्निदेवेन अधिष्ठितमित्यर्थः कोणं ।) पूर्ब्बदक्षिणकोणं । तत्कोणाधिपतिरग्निः । इति ज्योतिषं ॥ यथा हलायुधधृतं, -- “गत्त्वैव तीर्थं कर्त्तव्यं श्राद्धं तत्प्रीतिहेतुकम् । पूर्ब्बाह्नेऽप्यथवा प्रातर्देशे स्यात् पूर्ब्बदक्षिणे” ॥ पूर्ब्बदक्षिणे अग्निकोणे । इति प्रायश्चित्ततत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकोण¦ पु॰ अग्नेः अग्निदेवताकः कोणः अन्तरालदिक्

६ त॰। अग्निदैवत्ये पूर्ब्बदक्षिणयोर्मध्ये दिग्भागे।
“इन्द्रोवह्निः पितृपतिर्नैरॄतोवरुणोमरुत्। कुवेरईशःपतयः पूर्ब्बादीनां दिशां क्रमात्” इत्युक्तेः तस्य पूर्ब्बदक्षिण-दिशोर्मध्यदिक्पतित्वम्। उपचारात् तत्स्वामिनोऽग्ने-र्वाचका अपि अत्रैव।
“प्रतिपत् नवमी पूर्ब्बे रामरुद्रौ चपावके” इति ज्योतिषे
“शक्रे हुताशे भयमिति” च अग्नि-कोणपरतया पावकादिशब्दः प्रयुक्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकोण¦ m. (-णः) The east. E. अग्नि and कोण corner.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निकोण/ अग्नि--कोण m. the south-east quarter , ruled over by अग्निL.

"https://sa.wiktionary.org/w/index.php?title=अग्निकोण&oldid=484054" इत्यस्माद् प्रतिप्राप्तम्