अग्निक्रीडा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निक्रीडा, स्त्री, (अग्निभिः क्रीडा ।) अग्निखेला । खधूपादित्यागः । आतशवाजीति ख्याता ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निक्रीडा¦ f. (-डा) Illuminations, fireworks, &c. E. अग्नि and क्रीडा play.

"https://sa.wiktionary.org/w/index.php?title=अग्निक्रीडा&oldid=484055" इत्यस्माद् प्रतिप्राप्तम्