अग्निगर्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निगर्भः, पुं, (अग्निः गर्भे अभ्यन्तरे यस्य सः ।) अग्निजारवृक्षः । सूर्य्यकान्तमणिः । इति राजनि- र्घण्टः ॥ (शमीवृक्षः । त्रि । अग्नियुक्तगर्भविशिष्टः । यथा, -- “अग्निगर्भां शमीमिव” । इति शाकुन्तले ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निगर्भ¦ पु॰ अग्निरिव जारको गर्भोऽस्य। अग्निजारवृक्षे। अग्निर्गर्भेऽस्य। सूर्य्यकान्तमणौ (आतसि) तस्य सूर्य्य-किरणसम्पर्कात् अग्न्युत्थापकत्वात्तथात्वम्। अग्निमन्थनकाष्ठरूपारणौ च। अग्निः स्थितो गर्भेऽस्याः। शमी-लतायाम् स्त्री।
“अग्निगर्भां शमीमिवेति” रघुः। शम्यागर्भेऽग्निस्थितिकथा भा॰ आनुशा॰ प॰

८५ अध्याये
“रुद्रस्य रेतःप्रस्फन्नमग्नौ निपतितञ्च यत् तत्तेजोऽग्निर्मह-[Page0055-b+ 38] द्भूतं द्वितीयममिव पावकम्। बधार्थं देवशत्रूणां गङ्गायांजनयिष्यतीति” ब्रह्मवाक्यानन्तरं कार्त्तिकेयोत्पत्त्यर्थमन्वि-माणस्य कुतश्चित् कारणेन गुप्तस्याग्नेः
“नष्टमात्मनि संलीनंनाधिजग्मुर्हुताशनमित्यनेन” देवैस्तस्यानासादने उक्तेनानास्थानेऽन्वेषणात् परिशेषे शमीगर्भे प्राप्तिरुक्ता, यथा
“अश्वत्थान्निर्गतोवह्निः शमीगर्भमुपाविशदिति”। शमीगर्भे-चास्य स्थितिं कथयतः शुकस्य जिह्वापरिवृत्तिरूपशापदान-मुक्त्वा देवैस्तस्मै वरान् दत्त्वा शमीगर्भे बह्निरलक्ष्य तइत्युक्त्वा च
“इत्युक्त्वा तं शमीगर्भे बह्निमालक्ष्य देवताः तदेवायतनं चक्रुः पुण्यं सर्व्वक्रियास्वपि। ततः प्रभृतिचाग्निः स शमीगर्भेषु दृश्यते। उत्पादने तथोपायमधि-जग्मुश्च मानवा” इति। अग्नेः सकाशात् गर्भोऽस्याः पृथिव्यां स्त्री। वह्निनागङ्गायामासिक्तगर्भस्य धारयितुमशक्यस्य पृथिव्यां सुमेरौगङ्गया निक्षेपणमुक्तं तत्रैव।
“सा वह्निना वार्य्यमाणादेवैरपि सरिद्वरा। समुत्सर्ज तं गर्भं मेरौ गिरिवरेतदेति, उक्त्वा
“तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिःयद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्व्वतेषु च तत् सर्वं काञ्चनीभूतं समन्तात् प्रत्यदृश्यत। पृथिवी च तदा देवी ख्यातावसुमतीति च स तु गर्भो महातेजाः गाङ्गेयः पावकोद्भवःदिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शन इति भा॰ आनु॰

८५ अ॰। अतएव श्रुतौ
“यथाग्निगर्भा पृथिवी यथाद्यौरिन्द्रेण गर्भिणी” इत्युक्तम्। अग्निरिव गर्भोमध्यभागो-ऽस्याः। अग्निदीप्तायां महाज्योतिष्मतीलतायाम् स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निगर्भ¦ m. (-र्भः)
1. The sun-stone, crystal, or a fabulous gem; supposed to contain and impart solar heat.
2. A plant. f. (-र्भा) The name of another plant. E. अग्नि, गर्भ the womb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निगर्भ/ अग्नि--गर्भ mf( आ)n. pregnant with fire Br2A1rUp.

अग्निगर्भ/ अग्नि--गर्भ m. a gem supposed to contain and give out solar heat (= सूर्य-कान्त) L.

अग्निगर्भ/ अग्नि--गर्भ m. N. of a frothy substance on the sea , engendered by the submarine , fire L.

अग्निगर्भ/ अग्नि--गर्भ m. N. of a man

"https://sa.wiktionary.org/w/index.php?title=अग्निगर्भ&oldid=484056" इत्यस्माद् प्रतिप्राप्तम्