अग्निगृह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निगृह¦ न॰ अग्निकार्य्यार्थं गृहं शा॰ त॰। होमार्थेगृहे

६ त॰। श्रौतस्मार्त्ताग्निकृत्याधारे गृहे न। अग्न्य-गारादयोऽप्यत्र।
“वसंश्चतुर्थोऽग्निरिवग्न्यगारे” इति रघुः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निगृह/ अग्नि--गृह n. house or place for keeping the sacred fire MBh.

अग्निगृह/ अग्नि--गृह n. a room fitted with hot-baths Car.

"https://sa.wiktionary.org/w/index.php?title=अग्निगृह&oldid=484058" इत्यस्माद् प्रतिप्राप्तम्