अग्निचयन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निचयन¦ पु॰ अग्निश्चीयते आधीयते अनेन चि--करणे ल्युट्

६ त॰। अग्न्याधानसाधने मन्त्रभेदे, भावे ल्युट्

६ त॰। अग्न्याधाने न॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निचयन/ अग्नि--चयन n. arranging to preparing the sacred or sacrificial fire-place

"https://sa.wiktionary.org/w/index.php?title=अग्निचयन&oldid=484061" इत्यस्माद् प्रतिप्राप्तम्