अग्निचित्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निचित्, पुं, (अग्निं चितवान् स्वयम् इति चि चयने । अग्नौ चेरिति क्विप् तुगागमश्च ।) अग्निहोत्री । साग्निकः । इत्यमरः ॥ (यथा रघुवंशे -- “विदधे विधिमस्य नैष्ठिकं । यतिभिः सार्द्धमनग्निमग्निचित्” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निचित् पुं।

अग्न्युपासकः

समानार्थक:अग्निचित्

2।7।12।1।3

सतीर्थ्यास्त्वेकगुरवश्चितवानग्निमग्निचित्. पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम्.।

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निचित्¦ त्रि॰ अग्निं चितवान् चि--भूतार्थे क्विप्। मन्त्र-पूर्ब्बककृतवह्निस्थापने अग्निहोत्रिणि। भावे क्विप्। अग्न्याधाने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निचित्¦ m. (-चित्) A householder who has placed and consecrated a sacrificial fire. E. अग्नि fire, and चित् who collects.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निचित्/ अग्नि--चित् mfn. arranging the sacrificial fire , or one who has arranged it S3Br. etc.

अग्निचित्/ अग्नि--चित् mfn. अन्-( neg. ) S3Br.

"https://sa.wiktionary.org/w/index.php?title=अग्निचित्&oldid=484062" इत्यस्माद् प्रतिप्राप्तम्