अग्निचित्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निचित्या¦ स्त्री अग्नेश्चित्या चि--भावे क्यप् नि॰ स्त्रीत्वम्। अग्निचयने अग्न्याधाने
“उपविशेदग्निपुच्छस्य साग्निचि-त्यायामिति” गृह्यम्।
“चित्याग्निचित्ये” चेति पा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निचित्या¦ f. (-त्या) Maintaining a sacred fire. E. अग्नि and चित्या collecting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निचित्या/ अग्नि--चित्या f. ([ S3Br. ])arranging to preparing the sacred or sacrificial fire-place

"https://sa.wiktionary.org/w/index.php?title=अग्निचित्या&oldid=194398" इत्यस्माद् प्रतिप्राप्तम्