अग्निज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निजः, पुं, (अग्नि + जन् + ड ।) अग्निजारवृक्षः । इति राजनिर्घण्टः ॥ (त्रि । अग्निजातमात्रे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निज¦ पु॰ अग्नये अग्न्युद्दीपनाय जायते सेवनात् प्रभवतिजन--ड

४ त॰। अग्निजारवृक्षे। अग्नेर्जायते जन--ड

५ त॰। स्वर्णे न॰। कार्त्तिकेये पु॰। तत्कथाऽग्नि-कुमारशब्दे द्रष्टव्या। अग्निजातमात्रे त्रि॰
“अग्निजा-औषधिजा सहीनामिति श्रुति”
“अग्नीश्वरस्य भक्तानां नभयं विद्युदग्निजमिति” काशीखण्डः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निज¦ m. (-जः) A plant used in medicine, of stimulant properties. mfn. (-जः-जा-जं)
1. Produced by or producing fire, also अग्निजात,
2. Diges- stive. E. अग्नि fire, and ज who or what is born, from जनः |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निज/ अग्नि--ज mfn. " fire-born " , produced by or in fire AV. MaitrS.

अग्निज/ अग्नि--ज m. N. of विष्णुHariv.

अग्निज/ अग्नि--ज m. of a frothy substance on the sea(See. -गर्भ) L.

"https://sa.wiktionary.org/w/index.php?title=अग्निज&oldid=484063" इत्यस्माद् प्रतिप्राप्तम्